A 430-7 Samarasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 430/7
Title: Samarasāra
Dimensions: 27.1 x 11.2 cm x 31 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/886
Remarks:
Reel No. A 430-7 Inventory No. 59744
Title Samarasāra, Graṃthārthaprakāśikāṭīkā
Author Rāmacandrasomayāji, Bharata
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, fol. 10 is missing
Size 27.5 x 11.5 cm
Folios 34
Lines per Folio 9
Foliation figures in the both margins, on the verso under the abbreviation sa.sā.ṭī.
Scribe Cakrānanda
Date of Copying SAM (NS) 864
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4/886
Manuscript Features
Excerpts
«Beginning of the root text:»
natvā gurūn samālocya svaraśāstrāṇi bhūriśaḥ ||
vakṣye yuddhajayopāyaṃ dhārmikāṇāṃ mahīkṣitāṃ || 1 || (fol. 1v3)
«Beginning of the commentary:»
❖ śrīgaṇapataye namaḥ || ||
abhivaṃdya rāmacandraṃ
guruṃ taduktaṃ svaragranthaṃ |
vivṛṇomi yathāprajñaṃ
tadabhihitārthānusāreṇa || (2)1 ||
tatra śrīrāmacaṃdranāmā graṃthakṛt prārīpsitaṃ graṃthaparisamāpta⟪i⟫[[ye]] paripaṃthi†pratyuhā⟪ya⟩⟩[[rā]]hāya† śiṣṭācāraparipālanāya gu(3)rupranāmaṃ pratijānīte || || (fol. 1v1–3)
«End of the root text:»
vaṃśe vatsamunīśvarasya śivadākhyā (9) durukhyātitaḥ ||
samrādugnicidāpayasya janakaḥ śrīsūryadāso janiḥ ||
yanmātur yaśasā †daśodaśa† viśālākṣyāḥ (34r1) valakṣyā vyadhāt
saṃprāpya svaraśāstrasāravicitiṃ rāmo va[[sa]]n naimiṣe || 81 || (fol. 33v8–34r1)
«End of the commentary:»
śrīsūryadāsanāmā janijanmaprāyeti samvaṃdhaḥ
yanmātur viśālākṣyā yaśasā daśadiśavalakṣā(6)ḥ
dhavalitāḥ sa rāmacaṃdranāmasomavājapeyī kaviḥ
naimiṣe araṇye vasan prāpyaṃ yatsvaraśāstraṃ
tasya yaḥ sāro(7)tyūṣayukto (śasuviciṃtisaṃcayaṃ) vyakarod iti anvayaḥ || 81 || (fol. 34r5–7)
Colophon
iti śrīrāmacandrasomayājiviracitā⟪(6)sya⟫ samarasārasya ṭīkā [[graṃthārthaprakāśikā]] bharatakṛtā samāptāḥ (!) || || || || ||
vaiśāṣaśuklakaṃdarppatithau vedartvi(7)bhābdake |
ṭīkāṃ samarasārasya, cakrānando ʼlikhat kavau || ||
dhvāntadvipamṛgādhīśas taptahemasamaccha(8)viḥ |
bhaktakalpataruḥ pātu, vidyānandaṃ sadā raviḥ || || ❁ ❁ ❁ || || śubha || (fol. 34r5–8)
Microfilm Details
Reel No. A 430/7
Date of Filming 06-10-1972
Exposures 39
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fos. 26v–27r and 29v–31r, most of the folios fo the text proper is reverse order
Catalogued by MS
Date 13-09-2006
Bibliography