A 430-7 Samarasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 430/7
Title: Samarasāra
Dimensions: 27.1 x 11.2 cm x 31 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/886
Remarks:


Reel No. A 430-7 Inventory No. 59744

Title Samarasāra, Graṃthārthaprakāśikāṭīkā

Author Rāmacandrasomayāji, Bharata

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, fol. 10 is missing

Size 27.5 x 11.5 cm

Folios 34

Lines per Folio 9

Foliation figures in the both margins, on the verso under the abbreviation sa.sā.ṭī.

Scribe Cakrānanda

Date of Copying SAM (NS) 864

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/886

Manuscript Features

Excerpts

«Beginning of the root text:»

natvā gurūn samālocya svaraśāstrāṇi bhūriśaḥ ||

vakṣye yuddhajayopāyaṃ dhārmikāṇāṃ mahīkṣitāṃ || 1 || (fol. 1v3)

«Beginning of the commentary:»

❖ śrīgaṇapataye namaḥ ||     ||

abhivaṃdya rāmacandraṃ

guruṃ taduktaṃ svaragranthaṃ |

vivṛṇomi yathāprajñaṃ

tadabhihitārthānusāreṇa || (2)1 ||

tatra śrīrāmacaṃdranāmā graṃthakṛt prārīpsitaṃ graṃthaparisamāpta⟪i⟫[[ye]] paripaṃthi†pratyuhā⟪ya⟩⟩[[rā]]hāya† śiṣṭācāraparipālanāya gu(3)rupranāmaṃ pratijānīte ||     || (fol. 1v1–3)

«End of the root text:»

vaṃśe vatsamunīśvarasya śivadākhyā (9) durukhyātitaḥ ||

samrādugnicidāpayasya janakaḥ śrīsūryadāso janiḥ ||

yanmātur yaśasā †daśodaśa† viśālākṣyāḥ (34r1) valakṣyā vyadhāt

saṃprāpya svaraśāstrasāravicitiṃ rāmo va[[sa]]n naimiṣe || 81 || (fol. 33v8–34r1)

«End of the commentary:»

śrīsūryadāsanāmā janijanmaprāyeti samvaṃdhaḥ

yanmātur viśālākṣyā yaśasā daśadiśavalakṣā(6)ḥ

dhavalitāḥ sa rāmacaṃdranāmasomavājapeyī kaviḥ

naimiṣe araṇye vasan prāpyaṃ yatsvaraśāstraṃ

tasya yaḥ sāro(7)tyūṣayukto (śasuviciṃtisaṃcayaṃ) vyakarod iti anvayaḥ || 81 || (fol. 34r5–7)

Colophon

iti śrīrāmacandrasomayājiviracitā⟪(6)sya⟫ samarasārasya ṭīkā [[graṃthārthaprakāśikā]] bharatakṛtā samāptāḥ (!) ||     ||     ||     ||     ||

vaiśāṣaśuklakaṃdarppatithau vedartvi(7)bhābdake |

ṭīkāṃ samarasārasya, cakrānando ʼlikhat kavau ||     ||

dhvāntadvipamṛgādhīśas taptahemasamaccha(8)viḥ |

bhaktakalpataruḥ pātu, vidyānandaṃ sadā raviḥ ||    || ❁ ❁ ❁ ||      || śubha || (fol. 34r5–8)

Microfilm Details

Reel No. A 430/7

Date of Filming 06-10-1972

Exposures 39

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fos. 26v–27r and 29v–31r, most of the folios fo the text proper is reverse order

Catalogued by MS

Date 13-09-2006

Bibliography